B 318-6 Śiśupālavadha
Manuscript culture infobox
Filmed in: B 318/6
Title: Śiśupālavadha
Dimensions: 24.4 x 10.2 cm x 163 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1479
Remarks:
Reel No. B 318-6
Inventory No. 65497
Title Śiśupālavadha
Remarks
Author Māgha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete and undamaged
Size 25 x 10 cm
Binding Hole
Folios 163
Lines per Folio 8
Foliation numerals in the verso side
Place of Deposit NAK
Accession No. 1-1479
Manuscript Features
Excerpts
Beginning
❖ oṃ namo nārāyaṇāya ||
śrīyaḥ patiḥ śrīmati śāsituṃ jagat jāgan nivāso vasudeva sadmani |
vasan dadarśāvataraktam ambarād vireṇyagarbhād gabhuvaṃ muni hariḥ || 1 ||
gataṃ tirathvī namanurusārathe prasiddhamūrdhvajvalanaṃ havirbhujaḥ |
patatyadhodhāma visārisarvvataḥ kim etad ity ākulam īkṣitaṃ janaiḥ || (fol. 1v1–4)
End
śrīyaṃ divyaiḥ sapaṭahara vai ranvitaṃ puṣpavarṣair
vvapustavaidyasya kṣaṇamṛṣigaṇais tūyamānañcirāya
prakośenā kośadinakarān vikṣipat vismitākṣair
nnarindrai rauyandraṃ vapurathaviśad vāsavīkṣāmba bhūve || (fol. 162v7–163r1)
Colophon
iti māghakṛtau śiśupālavadhe mahākāvye śiśupālavadho nāma viṃśatitameḥ sarggaḥ samāptaḥ || || (fol. 163r–2)
Microfilm Details
Reel No. B 318/6
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 08-10-2003