B 318-6 Śiśupālavadha

Template:IP

Manuscript culture infobox

Filmed in: B 318/6
Title: Śiśupālavadha
Dimensions: 24.4 x 10.2 cm x 163 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1479
Remarks:


Reel No. B 318-6

Inventory No. 65497

Title Śiśupālavadha

Remarks

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete and undamaged

Size 25 x 10 cm

Binding Hole

Folios 163

Lines per Folio 8

Foliation numerals in the verso side

Place of Deposit NAK

Accession No. 1-1479

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

śrīyaḥ patiḥ śrīmati śāsituṃ jagat jāgan nivāso vasudeva sadmani |
vasan dadarśāvataraktam ambarād vireṇyagarbhād gabhuvaṃ muni hariḥ || 1 ||

gataṃ tirathvī namanurusārathe prasiddhamūrdhvajvalanaṃ havirbhujaḥ |
patatyadhodhāma visārisarvvataḥ kim etad ity ākulam īkṣitaṃ janaiḥ || (fol. 1v1–4)

End

śrīyaṃ divyaiḥ sapaṭahara vai ranvitaṃ puṣpavarṣair
vvapustavaidyasya kṣaṇamṛṣigaṇais tūyamānañcirāya
prakośenā kośadinakarān vikṣipat vismitākṣair
nnarindrai rauyandraṃ vapurathaviśad vāsavīkṣāmba bhūve || (fol. 162v7–163r1)

Colophon

iti māghakṛtau śiśupālavadhe mahākāvye śiśupālavadho nāma viṃśatitameḥ sarggaḥ samāptaḥ ||    || (fol. 163r–2)

Microfilm Details

Reel No. B 318/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 08-10-2003